Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Thread Sanskrit Meaning

कुब्रम्, खात्रम्, गुणः, गुम्फ्, ग्रथ्, ग्रन्थय, चीनः, तन्तुः, तन्त्रम्, दृभ्, रचय, वटय, वर्तनम्, विरचय, सरत्, सरित्, सूत्रम्

Definition

कर्पासादेः निर्मितः पटावयवः।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
धान्यस्य चूर्णम्।
नेत्रस्य सः अरुणिमा यः जागृतिकाले तथा च स्नेहमत्ततादीषु दृश्यते।
द्रवपदार्थस्य वहनक्रिया।
शिरस्थानि लोमानि।
कार्यपूर्त्यर्थे येनकेन प्रकारेण कृता कृतिः शठस्य भावो वा।
मल्लयुद्धे विपक्षिणं पराजेत

Example

कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
गोधूमानां क्षोदस्य अपूपः स्वास्थ्यदायकः।
अत्याधिकेन मदेन तस्य नेत्रयोः लोहितार्म आगतम्।
दीर्घाः कृष्णवर्णीयाः केशाः शोभनाः।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
मर्कटस्य शरीरे सर्वत्र वृजिनाः सन्ति।
सा सीवनार्थे सूचिकायां सूत्रं ग्रथते।
भारतीयदण्डविधानस्य नियमेन