Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Threshold Sanskrit Meaning

द्वाः, द्वारम्, प्रतीहारः, वारकम्

Definition

कार्यादिषु प्रथमकृतिः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
द्वारस्य समीपे वर्तमाना भूमिः।
कस्यापि प्रदेशस्य वस्तुनः वा विस्तारस्य अन्तिमा रेखा।
द्वारस्य अधोभागे वर्तमाना काष्ठस्य अथवा अश्मस्य भूमीलग्ना-पट्टिका।
आनन्दस्य दुःखस्

Example

आगच्छ अस्य कार्यस्य आरम्भं करवाम।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
सन्ध्याकाले देहल्याम् आसनम् अशुभं मन्यते।
भारतदेशस्य सीम्नि सैनिकाः सन्त