Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Throne Sanskrit Meaning

उच्चासनम्, नृपासनम्, भद्रासनम्, राजासनं, सिंहासनम्

Definition

नृपस्य आसनम्।

सुवर्णरजतकाष्ठादीभिः निर्मितः आसनविशेषः यत् राज्ञः कृते देवतानां मूर्तिं स्थापयितुं वा प्रयुज्यते यस्य च हस्तयोः उपरि सिंहमुखाकृतिः विद्यते ।
कामशास्त्रे वर्णितेषु षोडशषु रतिबन्धप्रकारेषु चतुर्दशतमः बन्धः ।
ज्योतिषशास्त्रानुसारेण सप्तविंशति-नक्षत्राङ्कित-नराकार-चक्रत्रयम् ।
लौहे प्रक्रियां कृत्वा निर्मितम् औ

Example

महाराजः सिंहासने विराजते।

सिंहासने देवमूर्तिः विद्यते ।
सः सिंहासनस्य प्रयोगं कर्तुम् इच्छति ।
सिंहासनचक्रं दृष्ट्वा नक्षत्राणां शुभाशुभं वा फलविषयकं ज्ञानं भवति ।
लौहमलेन रसौषधं निर्मीयते ।