Through Sanskrit Meaning
अशेष, पूर्ण, समाप्त, सम्पन्न, सम्पूर्ण, संवृत्त
Definition
यः जायते।
यः प्रकर्षेण कार्यक्षमः अस्ति।
परितः संवृतात् स्थानात् गमनागमनाय स्थानम्।
यस्य सङ्ग्रहः कृतः।
प्रयोजनेन वा उद्देश्येन सह।
यः धनेन सम्पन्नः।
यस्य नाशः जातः।
यद् भूतकाले जातम्।
यद् शेषरहितम्।
यस्य विवाहः सम्पन्नः जातः।
यस्य सीमा नास्ति।
यस्मिन् न्यूनं नास्ति।
न गण्यम्।
यद् विधीयते।
पूर्यते समग्रम् इति।
यद
Example
जातस्य मृत्युः ध्रुवम्।
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
याचकः द्वारे अतिष्ठत्।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
सः स्वजीवनस्य वृत्तं वर्णयति।
मम कार्यं समाप्तम् ।
मोहनः
Wildcat in SanskritSure As Shooting in SanskritRespectable in SanskritClothing in SanskritTraveler in SanskritMale Child in SanskritSmiling in SanskritStatement in SanskritSporting Lady in SanskritVagina in SanskritSarasvati in SanskritSecrecy in SanskritHurt in Sanskrit17 in SanskritMoneylender in SanskritCharm in SanskritDouble-dyed in SanskritWell-kept in SanskritShanty in SanskritSpeedily in Sanskrit