Through With Sanskrit Meaning
अशेष, पूर्ण, समाप्त, सम्पन्न, सम्पूर्ण, संवृत्त
Definition
यः जायते।
यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य सङ्ग्रहः कृतः।
यः धनेन सम्पन्नः।
यस्य नाशः जातः।
यद् भूतकाले जातम्।
यद् शेषरहितम्।
यस्य विवाहः सम्पन्नः जातः।
यस्य सीमा नास्ति।
यस्मिन् न्यूनं नास्ति।
न गण्यम्।
यद् विधीयते।
पूर्यते समग्रम् इति।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
यः धनेन धान्येन कलया योग्यतादिभ्
Example
जातस्य मृत्युः ध्रुवम्।
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
सः स्वजीवनस्य वृत्तं वर्णयति।
मम कार्यं समाप्तम् ।
मोहनः विवाहितः अस्ति
Tyrannical in SanskritGranary in SanskritUndress in SanskritOre in SanskritUnpublished in SanskritElite in SanskritYet in SanskritForthwith in SanskritAlligator in SanskritString in SanskritMelia Azadirachta in SanskritDrunkard in SanskritColoring Material in SanskritDrop in SanskritUnperceivable in SanskritPartner in SanskritConcentration in SanskritDuty in SanskritTransmigration in SanskritTime And Again in Sanskrit