Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Throw Sanskrit Meaning

अस्, कुहकुह, क्षिप्, प्रक्षिप्, प्रास्, विस्मयान्वितः भू, विस्मयापन्नः भू, विस्मि, सविस्मयः भू, स्तम्भ्

Definition

यः परीक्षायां सफलीभूतः।
स्वल्पे अन्तरे।
यस्यार्थे अनुमतिः प्राप्ता।
कस्यापि स्वामित्वविषयः।
दर्शनप्रेरणानुकूलः व्यापारः।
अवकाशे क्षेपणानुकूलः व्यापारः।
गत्या क्षेपणानुकूलव्यापारः।
सङ्ग्रामे विपक्षिणां विरुद्धं जयप्राप्त्यनुकूलः व्यापारः।
स्पर्धादिषु प्रतिस्पर्धिनः पराजयानुकूलः व्यापारः।
विगलनस्य क्रिया

Example

उत्तीर्णाः परीक्षार्थिनः पुरस्कृताः।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
एका गौः मम स्वम्।
मोहनः कन्दुकं श्यामम् अभि क्षिपति।
पाण्डवाः स्वबान्धवान