Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Thumb Sanskrit Meaning

अङ्गुलः, अङ्गुली, अङ्गुष्ठः, वृद्धाङ्गुलः

Definition

पृथुतमा अङ्गुलिः या मनुष्यादिषु हस्ते पादे मुख्यत्वेन तिष्ठति।
अङ्गुष्ठे मशीं लेपयित्वा कर्गजे अङ्गुष्ठस्य संघट्टनेन निर्मितं तद् चिह्नं यद् निरक्षराः जनाः हस्ताक्षरस्य स्थाने लिखन्ति।

Example

अङ्गुष्ठस्य मूलस्य तले ब्राह्मतीर्थं प्रचक्षते ।
लेखपालेन एकस्यां लेखापुस्तिकायां पुरुषस्य अङ्गुष्ठचिह्नं स्वीकृतम्।