Thumb Sanskrit Meaning
अङ्गुलः, अङ्गुली, अङ्गुष्ठः, वृद्धाङ्गुलः
Definition
पृथुतमा अङ्गुलिः या मनुष्यादिषु हस्ते पादे मुख्यत्वेन तिष्ठति।
अङ्गुष्ठे मशीं लेपयित्वा कर्गजे अङ्गुष्ठस्य संघट्टनेन निर्मितं तद् चिह्नं यद् निरक्षराः जनाः हस्ताक्षरस्य स्थाने लिखन्ति।
Example
अङ्गुष्ठस्य मूलस्य तले ब्राह्मतीर्थं प्रचक्षते ।
लेखपालेन एकस्यां लेखापुस्तिकायां पुरुषस्य अङ्गुष्ठचिह्नं स्वीकृतम्।
Away in SanskritBoot in SanskritNail in SanskritRefund in SanskritLignified in SanskritBeauty in SanskritPakistani in SanskritAccomplished in SanskritHangman in SanskritPentad in SanskritPicker in SanskritTease in SanskritCorrupt in SanskritCollected in SanskritBrowbeat in SanskritNeem Tree in SanskritRue in SanskritUmbilical in SanskritKyphotic in SanskritHydrargyrum in Sanskrit