Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Thunder Sanskrit Meaning

गर्जनम्, नर्द्, विनर्द्

Definition

पर्याप्तस्य अवस्था भावो वा।
आत्मप्रयोजनम्।
भीषयितुं कृतः उग्रः शब्दः।
मेघयोः परस्पराघातस्य शब्दः।
कस्यापि भयङ्करस्य प्राणिनः उच्चस्वरयुक्तः नादः।
अभिष्टनक्रिया।
क्रोधवशात् उच्चैः आक्रोशनानुकूलः व्यापारः।

मेघानाम् उच्चैः शब्दनानुकूलः व्यापारः।

Example

श्यामः स्वार्थाय अत्र आगच्छति।
किञ्चित् कालं प्राक् एव सिंहः बहु अगर्जत्।
भीमसेनस्य गर्जनं श्रुत्वा कौरवाः भीताः।
मेघस्य स्तनितं श्रुत्वा बालकाः गृहं प्रति धावति।
व्याघ्रस्य गर्जनं श्रुत्वा जनाः पलायन्।
मेघानां गर्जनाभिः सह विद्युद्भि