Thunderbolt Sanskrit Meaning
वज्रपातः, विद्युत्पातः, विद्युत्प्रपतनम्
Definition
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
धातुविशेषः, तीक्ष्णलोहस्य पर्यायः।
शस्त्रविशेषः - यस्य दीर्घदण्डे सूच्याग्रवत् तीक्ष्णं पत्रम् अस्ति।
इन्द्रस्य प्रधानं शस्त्रम्।
पृथिव्याः वायुमण्डलस्थायाः वैद्युतायाः ऊर्जायाः उत्सर्गः यद् मेघानां घर्षणात् प्रादुर्भवति तथा च आकाशे प्रका
Example
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
यदा तु आयसे पात्रे पक्वमश्नाति वै द्विजः स पापिष्ठो अपि भुङ्क्ते अन्नं रौरवे परिपच्यते।
प्राचीने काले युद्धे शूलः उपायुज्यत।
एकदा इन्द्रेण हनुमान् वज्रेण प्रहृतः।
आक
Fear in SanskritMacrocosm in SanskritAccepted in SanskritMarch in SanskritAirtight in SanskritVibrate in SanskritPlant in SanskritThinking in SanskritHappiness in SanskritLook in SanskritAdipose Tissue in SanskritBroken-down in SanskritRay in SanskritReflexion in SanskritInferiority in SanskritFilling in SanskritFenugreek Seed in SanskritReptilian in SanskritGentility in SanskritMarry in Sanskrit