Thwarted Sanskrit Meaning
अवसादित, खिलीभूत, पर्यवपन्न
Definition
यः प्रबलः नास्ति।
यद् न तीक्ष्णम्।
फलशून्यः।
फलरहितम्।
यः विफलतया त्रस्तः जातः।
Example
किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
धावनस्य स्पर्धायां प्रथमस्थानं प्राप्तुम् अहम् असफलः अभूत्। / कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् निष्फलः श्रम एवैकः कर्षकस्य यथा तथा।
अवसादितेन पुरुषेण आत्मघातः कृतः।
Contagious Disease in SanskritVisible Radiation in SanskritScientist in SanskritBootlicking in SanskritSublimate in SanskritPlague in SanskritUnperceivable in SanskritInsemination in SanskritCalumniatory in SanskritPen Nib in SanskritLatticework in SanskritRemorseless in SanskritWidth in SanskritResolve in SanskritStriped in SanskritRetrogressive in SanskritKnowledgeable in SanskritCupboard in SanskritBanana Tree in SanskritUnshakable in Sanskrit