Thwarter Sanskrit Meaning
प्रतिबन्धकः
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः विरोधं करोति।
यः विरोधं करोति सः।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।
विरोधीनां नेतॄणां किं करणीयम्।
Cultivation in SanskritDoll in SanskritNewborn in SanskritDaubing in SanskritSelf-possession in SanskritYoke in SanskritBlood Cell in SanskritBellow in SanskritGrammar in SanskritMultifariousness in SanskritSupernumerary in SanskritMarry in SanskritFace in SanskritMountain Pass in SanskritTerribleness in SanskritClove in SanskritConch in SanskritTumid in SanskritGastralgia in SanskritLarge Number in Sanskrit