Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tick Sanskrit Meaning

केशकीटः, यूकाः, लोमकीटः, स्वेदजः

Definition

वाक्यस्य यथार्थतां प्रदर्शयत् चिह्नम्।
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम् धनम्।
अश्वखुरस्य ध्वनिः।
कालस्य लघुत्तमं परिमाणम्।
स्वेदे मले वा उद्भवः केशाम्बराश्रयः कीटकः।
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम्
यानचक्रस्य अवरोधनार्थे अक्षस्य अन्ते उभयदिशि वर्तमानः कीलः।
निरुपितकालपर्यन्तम् उपयोगार्थे प

Example

यथार्थस्य वाक्यस्य पुरतः याथार्थ्यचिह्नं प्रदर्शनीयम्।
शत्रूणाम् अश्वखुरध्वनिं श्रुत्वा सैनिकाः सतर्काः अभवन्।
आवरणेन वस्तुनः रक्षणं भवति।
क्षणः इति परिमाणः पलम् इति परिमाणस्य चतुर्थः अंशः।
यूकाः कण्डूगण्डान् जनयन्ति।
कुसीदाख्य