Ticker Sanskrit Meaning
अग्रमांसम्, कन्तुः, बुक्कः, बुक्कम्, बुक्का, बृक्कः, भपत्, मर्म, रक्ताशयः, रिकम्, हृत्, हृत्पिण्डम्, हृदयम्
Definition
तद् भोजनं यद् सर्वान् समानं मत्वा एकामेव आवल्यां वितरन्ति।
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
गुरुद्वारेण सम्बन्धितं तत् स्थानं यत्र भोजनं वितीर्यते।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
यः अन्यान् शठयति।
लोहमययन्त्रं येन नौका बध्यते।
अवयवविशेषः, उरसि वामभागे वर्तमानः
Example
वयं लङ्गरम् स्वीकर्तुं गुरुद्वारं गच्छामः।
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
वयं प्रसादं ग्रहीतुं लङ्गरस्थाने गतवन्तः।
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
नाविकः विश्रामार्थे गङ्गातटे अरित्रं स्थापयति।
हृदयस्य स्थानम् उरसि वर्तते।
गलशुण्डिकायाः वर्धनात् सः भोजने पाने च काठिन्यम् अनुभवति।
जलान्त ए