Tickle Sanskrit Meaning
कुतकूतम्, कुतकूतय्
Definition
सा मधुरा अनुभूतिः या कोमलाङ्गं पुनःपुनः स्पृष्ट्वा जायते।
हस्तस्पर्शादिजन्यः हास्योत्पत्यनुकूलव्यापारः।
शरीरं कण्डूयते सा अवस्था भावः वा।
मैथुनस्य इच्छाप्रबलनस्य क्रिया।
हसनप्रेरणानुकूलः व्यापारः।
किञ्चिद्दाहस्य अनुभूतेः सह किञ्चित्कण्डुलभावः।
आनन्दपूर्णम्।
Example
मा स्पर्शय कुतकूतानि भवन्ति।
माता बालकं कुतकुतयति।
दद्रोः कारणात् उत्पन्नायाः कण्डूतेः मम पीडा भवति।
विदेशात् आगतं पतिं दृष्ट्वा तया कामोद्वेगः अनुभूयते
विदूषकः स्ववचनैः जनान् हासयति।
इदं भेषजं कण्डूयनम् अपाकरोति।
सः उल्लासेन अन्यस्य सेवां करोति।
Marvel in SanskritInclining in SanskritFroth in SanskritDecorate in SanskritLittle Brother in SanskritOpen in SanskritBlind in SanskritLine Of Latitude in SanskritHoly Person in SanskritRetrograde in SanskritHigher Status in SanskritLoving in SanskritWorried in SanskritDerision in SanskritRat in SanskritGambler in SanskritInsult in SanskritSay in SanskritFeed in SanskritMean Solar Day in Sanskrit