Tiddler Sanskrit Meaning
कुमारः, बालः, माणवः
Definition
मनुष्याणां पुमान् अपत्यम्।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
यः इदानीमेव अथवा कस्माच्चन कालात् पूर्वमेव सञ्जातः।
जन्मनः अनन्तरम् एकवर्षीयः द्विवर्षीयः वा बालः।
सः पुरुषः यः कस्मिन्नपि क्षेत्रे ज्ञानेन अनुभवादिना वा न्यूनः अस्ति।
कस्यापि मनुष्यस्य पशुपक्षिणां वा शरीरात् प्रसूतः पुत्रः
Example
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
इदानींतने काले चिकित्सालयात् शिशूनां चौर्यं सामान्यमेव।
विज्ञानस्य क्षेत्रे अधुनापि त्वम् बालः एव असि।
कुक्करी स्वबालान् दुग्धं पाययति।
Conch in SanskritEmotionality in SanskritPumpkin Vine in Sanskrit24-hour Interval in SanskritManful in SanskritSquall in SanskritCajanus Cajan in SanskritHold Up in SanskritFarseeing in SanskritThoroughgoing in SanskritSunshine in SanskritSymptomless in SanskritDevolve in SanskritPorter in SanskritBean in SanskritSn in SanskritSaccharum Officinarum in SanskritBrace in SanskritGive The Axe in SanskritThird in Sanskrit