Tidy Sanskrit Meaning
धा, न्यस्, विन्यस्, स्थापय
Definition
मेघरहितः।
यस्य नाशः जातः।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यः मलहीनः दोषरहितो वा।
कैतवविहीनः।
यः प्रकाशमानः अस्ति।
दोषात् विहीनः।
यद् स्वच्छतया न अवगम्यते।
यद् उत्तमरीत्या लेखितम् ।
यद् नीलाभ्रेण मिहिकादिभ्यः वा आच्छादितं नास्ति ।
यस्य सम्पादने कोSपि दोषः नास्ति ।
यद्
Example
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
तस्य वस्त्रणि अमलानि आसन् यद्यपि सः निर्धनः दृश्यते।
अद्ययावत् मया निर्दोषः पुरुषः न दृष्टः।
अस्य पद्यस्य अन्वर्थः स्पष्टः नास्ति।
केवलं सुन्दरे
Poison Mercury in SanskritMensurate in SanskritWet in SanskritAccumulate in SanskritHandbasket in SanskritHimalayan Cedar in SanskritBottom in SanskritRunway in SanskritAdorn in SanskritSectionalization in SanskritFeeding in SanskritDull in SanskritGather in SanskritSuffocate in SanskritTrampled in SanskritSecular in SanskritGoing Away in SanskritThorax in SanskritSpider in SanskritFaineant in Sanskrit