Tidy Up Sanskrit Meaning
धा, न्यस्, विन्यस्, स्थापय
Definition
मण्डनात्मकः व्यापारः यस्मिन् किम् अपि अभिनवैः वस्तुभिः सुशुभ्यते।
दोषनिवारणानुकूलः संशोधनात्मकः व्यापारः।
अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।
Example
नवोढा स्नुषा गृहम् अलङ्करोति स्म।
आचार्यः अस्मद्भिः लिखितं प्रबन्धं संशोधयति।
कृष्णेन कृतेन राधायाः प्रसाधनात् अनन्तरं काव्यं समाप्तिम् अगमत्।
Spider in SanskritDeclination in SanskritRoad in SanskritAge in SanskritPlanned in SanskritUnfavourableness in SanskritCivet in SanskritSurplus in SanskritSlight in SanskritRepose in SanskritSaffron in SanskritFact in SanskritRefute in SanskritTackle in SanskritTabu in SanskritCautious in SanskritBlurry in SanskritConceptualization in SanskritBlind in SanskritChills And Fever in Sanskrit