Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tidy Up Sanskrit Meaning

धा, न्यस्, विन्यस्, स्थापय

Definition

मण्डनात्मकः व्यापारः यस्मिन् किम् अपि अभिनवैः वस्तुभिः सुशुभ्यते।
दोषनिवारणानुकूलः संशोधनात्मकः व्यापारः।
अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।

Example

नवोढा स्नुषा गृहम् अलङ्करोति स्म।
आचार्यः अस्मद्भिः लिखितं प्रबन्धं संशोधयति।
कृष्णेन कृतेन राधायाः प्रसाधनात् अनन्तरं काव्यं समाप्तिम् अगमत्।