Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tie Sanskrit Meaning

अनुबन्ध्, उपसन्धा, ग्रथ्, घट्, युज्, संनियुज्, सन्धा, सम्बन्ध्, संयुज्, संलग्नीकृ, संश्लेषय्

Definition

बन्धनार्थे उपयुक्तं वस्तु।
बन्धनस्य क्रिया भावो वा।
सः क्रीडा प्रतियोगिता यस्मै द्वौ अधिकौ वा दलौ भागं गृह्णीतः।
बन्धनानुकूलः व्यापारः।
पिष्टस्य ईषत् निष्पीडनेन पिण्डाकारप्रदानानुकूलः व्यापारः।
वस्तूनि सङ्गृह्य पेटिकादिषु निधाय एकत्र ग्रथित्वा वा आव

Example

यशोदा कृष्णं निबन्धकेन उलूखलेन अबध्नात्।
चोरः बन्धात् निष्कासनार्थे भूरि परिश्रमं कृतवान्।
वयं श्रीलङ्काभारतयोः स्पर्धां पश्यामः।
भ्रातृजाया चणकपिष्टं पिण्डीकरोति।
विदेशं गन्तुं रामः उपस्करम् आसिनोति।
लता वृक्षस्य आधारेण वर्धते।
कण्ठबन्धः आङ्ग्लम् वस्त्रम् अस्ति।

निबन्धिकायाः