Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tight Sanskrit Meaning

अदानशील, कदर्य, कृपण, गाढमुष्टि, दानविमुख, दृढ, दृढमुष्टि, स्वल्पव्ययी

Definition

यः न विचलति।
यः व्ययपराङ्मुखः अस्ति।
यः अत्यन्तं निकटः।
यस्य कुञ्चनं जातम्।
यद् प्राप्यम् नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यस्य सङ्कोचः जातः।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहारः कठोरः

Example

निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
धनीरामश्रेष्ठी अतीव कृपणः अस्ति एकापि मुद्रा न व्ययितुम् इच्छति।
सीता कुञ्चितानि वस्त्राणि विद्युत्समीकरेण समस्थलीकरोति।
बालकः क्वचित् अप्राप्यम् अपि याचते।