Tight Sanskrit Meaning
अदानशील, कदर्य, कृपण, गाढमुष्टि, दानविमुख, दृढ, दृढमुष्टि, स्वल्पव्ययी
Definition
यः न विचलति।
यः व्ययपराङ्मुखः अस्ति।
यः अत्यन्तं निकटः।
यस्य कुञ्चनं जातम्।
यद् प्राप्यम् नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यस्य सङ्कोचः जातः।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहारः कठोरः
Example
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
धनीरामश्रेष्ठी अतीव कृपणः अस्ति एकापि मुद्रा न व्ययितुम् इच्छति।
सीता कुञ्चितानि वस्त्राणि विद्युत्समीकरेण समस्थलीकरोति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
Words in SanskritAlp in SanskritFlatulence in SanskritFag Out in SanskritLifelessness in SanskritHarshness in SanskritEngaged in SanskritMaterial in SanskritFlat in SanskritExertion in SanskritSell in SanskritDuo in SanskritTwist in SanskritEu in SanskritConflate in SanskritHouse in SanskritCrazy in SanskritOverstuffed Chair in SanskritMeteor in SanskritNourishing in Sanskrit