Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tighten Sanskrit Meaning

वितन्

Definition

मथुरायाः राज्ञः उग्रसेनस्य पुत्रः।
दृढबन्धनार्थे रज्जोः कर्षणानुकूलव्यापारः।
विषमे पृष्ठभागे घर्षयित्वा सञ्चूर्णनानुकूलः व्यापारः।
यन्त्रांशसन्धानानुकूलः व्यापारः।

Example

तेन गर्दभे भारः रज्ज्वा बध्यते।
सीता पाकं कर्तुं गृञ्जनं निष्पिनष्टि।
सः आकर्षेण यन्त्रांशं व्यावर्तनकील्कैः बध्नाति।