Tightfisted Sanskrit Meaning
कृपण
Definition
सप्ताहस्य प्रथमदिनः।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य अपमानः कृतः।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
यः अधिकः बलवान् अस्ति।
श्वेतकमलस्य क्षुपः।
यः स्थूलः नास्ति।
Example
अग्रिमे सोमवासरे सः वाराणसीं गच्छति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
निर्धनः कष्टेन धनवान् अपि भवति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
धनवान् सन्
Foetus in SanskritCrying in SanskritPlowshare in SanskritIrreligiousness in SanskritHappiness in SanskritFade in SanskritStalwart in SanskritDifficult in SanskritOperating Surgeon in SanskritAdult Male in SanskritTrodden in SanskritAdvance in SanskritShining in SanskritRestrainer in SanskritJuicy in SanskritDisorganised in SanskritHug in SanskritYet in SanskritTake Away in SanskritVisible Radiation in Sanskrit