Tightness Sanskrit Meaning
अभावग्रस्तता, अशैथिल्यम्, आततिः, आतत्त्वम्, सघनता
Definition
गतो भावम् अभावम्।
अभावग्रस्तस्य अवस्था भावो वा।
सघनस्य अवस्था भावो वा।
Example
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
अभावग्रस्ततया पीडितोऽपि सन् तेन सत्यम् एव आचरीतम्।
द्रवपदार्थात् घनपदार्थस्य सघनता अधिका अस्ति।
Townsman in SanskritExpectable in SanskritCritic in SanskritBack in SanskritComing Back in SanskritPerceivable in SanskritPair Of Scissors in SanskritTraveler in SanskritReport in SanskritSaffron in SanskritTalk in SanskritUncounted in SanskritSpan in SanskritBeyond in SanskritUnaccountable in SanskritRuby in SanskritSputum in SanskritCharm in SanskritDemocratic in SanskritAble in Sanskrit