Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tile Sanskrit Meaning

पक्वेष्टका, पक्वेष्टिका

Definition

पक्वमृत्तिकायाः अर्धवर्तुलाकारफलकः।
भिक्षोः पात्रम्।

काष्ठवस्त्रधात्वादीनां सुपेशः समतलः दीर्घः च खण्डः।
पक्वेष्टिकया आच्छादितं गृहम् ।
कच्छपस्य पृष्ठे वर्तमानं कठिणम् आवरणम् ।
बाणविशेषः यस्य फलं विस्तीर्णं भवति ।

Example

मृद्गृहाणि पक्वेष्टकया छाद्यन्ते।
भिक्षुः भिक्षापात्रे तण्डुलान् स्थापयति।

तक्षकः काष्ठस्य पट्टान् एकत्रीकरोति।
अस्माकं परिवारः पुरातने इश्ह्टकचिते गृहे वसति ।
शत्रोः आभासेन कच्छपः आत्मानं कपाले गोपयति ।
क्षुरपत्रेण क्षतः मृगः भूमौ अपतत् ।