Tile Sanskrit Meaning
पक्वेष्टका, पक्वेष्टिका
Definition
पक्वमृत्तिकायाः अर्धवर्तुलाकारफलकः।
भिक्षोः पात्रम्।
काष्ठवस्त्रधात्वादीनां सुपेशः समतलः दीर्घः च खण्डः।
पक्वेष्टिकया आच्छादितं गृहम् ।
कच्छपस्य पृष्ठे वर्तमानं कठिणम् आवरणम् ।
बाणविशेषः यस्य फलं विस्तीर्णं भवति ।
Example
मृद्गृहाणि पक्वेष्टकया छाद्यन्ते।
भिक्षुः भिक्षापात्रे तण्डुलान् स्थापयति।
तक्षकः काष्ठस्य पट्टान् एकत्रीकरोति।
अस्माकं परिवारः पुरातने इश्ह्टकचिते गृहे वसति ।
शत्रोः आभासेन कच्छपः आत्मानं कपाले गोपयति ।
क्षुरपत्रेण क्षतः मृगः भूमौ अपतत् ।
Centesimal in SanskritStride in SanskritStop in SanskritRich in SanskritMistake in SanskritPoke in SanskritObstinance in SanskritDestroyed in SanskritFollowing in SanskritEat in SanskritEbony Tree in SanskritCaptive in SanskritSettle in SanskritPlentiful in SanskritElettaria Cardamomum in SanskritMake Water in SanskritCleanness in SanskritEvade in SanskritLinguistics in SanskritPronunciation in Sanskrit