Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Timber Sanskrit Meaning

महारण्यम्, महावनम्

Definition

वृक्षस्य शुष्काः अवयवाः।
काव्यस्य अक्षरसङ्ख्यातः अर्थपूर्णविभागः।
कील्यते अनेन इति।
किम् अपि वस्तु अवलम्बनार्थे रोधनार्य़े वा उपयुज्यमानः कीलः।
काष्ठस्य स्थूलः तथा च दीर्घः भागः।

भवननिर्माणे अत्यन्तोपयोगि शिंशपावृक्षस्य अर्णवृक्षस्य शालवृक्षस्य वा दृढं काष्ठम् ।
क्रमेण जायमानाय

Example

अधुना काष्ठस्य उपयोगः प्रायः दर्शनीये वस्तुनिर्माणे एव क्रियते।
सीता स्वरचितस्य काव्यस्य एकं श्लोकं अश्रावयत्।/ शोकार्तस्य मे श्लोको भवतु नान्यथा।
अर्गलया सह वृषभः धावति।
सः अर्गलां कीलके निधाय तस्मिन् तालकं निक्षिप्य द्वारम् अप्यदधात्