Time Sanskrit Meaning
अवसरः, तालः, प्रसङ्गः, योगः, योग्यकालः, वेला, समयः, सुवेला
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
हिन्दूनां मते कालस्य चतुर्विभागेषु प्रत्येकं युगसंज्ञकः देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति मनुष्यमानेन चतुर्युग-परिमाणं विंशति-सहस्राधिक-त्रिचत्वारिंशत् लक्षम् तत्र सत्ययुगस्य मानं १७२८००० वर्षाः, त्रेतायुगस्य १२९६००० वर्षाः, द्वाप
Example
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म-संस्थापनार्थाय संभवामि युगे युगे।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव म
Ring Armour in SanskritPainter in SanskritField in SanskritNakedness in SanskritPa in SanskritEject in SanskritDrill in SanskritUndulate in SanskritCombining in SanskritRow in SanskritVirgin in SanskritCataract in SanskritThink in SanskritWoodwork in SanskritOil Lamp in SanskritJourneying in SanskritTicker in SanskritAdopted in SanskritPartitioning in SanskritRoll in Sanskrit