Timeless Sanskrit Meaning
नित्यः, नित्यम्, नित्या, शाश्वतः, शाश्वतम्, शाश्वती, सदातनः, सदातनम्, सदातनी, सनातनः, सनातनम्, सनातनी
Definition
यः न जायते।
यद् शुभं नास्ति।
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
अशुभं शकुनम्।
अन्यत् स्थाने।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
अपकृष्टः समयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
देवताविशेषः- ह
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
श्यामः रामेण सह स्थानान्तरे गतः।
Powderise in SanskritSpring in SanskritCover in SanskritCommingle in SanskritShaft Of Light in SanskritDominicus in SanskritAway in SanskritCubiform in SanskritDictatorial in SanskritCoriander Plant in SanskritPostpone in SanskritBig Brother in SanskritOrigin in SanskritRapist in SanskritHotness in SanskritSolar Eclipse in SanskritMisunderstanding in SanskritInsulation in SanskritFear in SanskritDelay in Sanskrit