Timely Sanskrit Meaning
कालोचित, समयानुकूल, समयोचित
Definition
कालसम्बन्धी।
कालदृष्ट्या उचितम् उपयुक्तं वा।
कालम् अनुसृत्य।
वर्तमानकालसम्बन्धी।
योग्यसमये ।
Example
प्रेमचन्दमहोदयेन लिखिता कथा कालिका अस्ति।
समयोचितं कर्म कृत्वा काठिन्यं दूरीकर्तुं शक्यते।
किमपि कार्यं यथासमयं करणीयम्।
विश्वस्य वर्तमानकालीनायाः राजनीतेः वार्ता सर्वैः आवश्यं ज्ञातव्या।
भवान् काले एव प्राप्तवान् कार्यक्रमस्य
Inscribed in SanskritKilling in SanskritSack in SanskritSputum in SanskritNecromancy in Sanskrit5 in SanskritDemented in SanskritBound in SanskritStealer in SanskritCrack in SanskritCompendium in SanskritRancour in SanskritLoan Shark in SanskritUntoward in SanskritCurvature in SanskritAncientness in SanskritIncrease in SanskritWork Over in SanskritAdvance in SanskritDistribute in Sanskrit