Timer Sanskrit Meaning
कालनियन्त्रकः, समयनियन्त्रकः
Definition
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
षष्टिः पलाः चतुर्विंशतिः निमेषाः वा तावान् समयः।
तद् समयमापकम् यन्त्रं यद् घटिकादि-समय-विभागसूचकम् अस्ति।
यन्त्रस्य एकः भागः यः समयस्य नियन्त्रणं करोति।
मणिबन्धे धार्यमाणा घटी।
Example
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
रात्रौ बालकः घटीं यावत् अपि न सुप्तः।
सः विदेशीयं घटीयन्त्रम् अधारयत्।
विविधयन्त्रेषु
Break Away in SanskritTerminate in SanskritSplutter in SanskritEnliven in SanskritExonerated in SanskritLeanness in SanskritDiscriminating in SanskritInterval in SanskritTwoscore in SanskritBasil in SanskritTrespass in SanskritAct in SanskritTissue in SanskritAdolescence in SanskritDistress in SanskritShape Up in SanskritCleanness in SanskritTit in SanskritWords in SanskritMaligner in Sanskrit