Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Timer Sanskrit Meaning

कालनियन्त्रकः, समयनियन्त्रकः

Definition

योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
षष्टिः पलाः चतुर्विंशतिः निमेषाः वा तावान् समयः।
तद् समयमापकम् यन्त्रं यद् घटिकादि-समय-विभागसूचकम् अस्ति।
यन्त्रस्य एकः भागः यः समयस्य नियन्त्रणं करोति।
मणिबन्धे धार्यमाणा घटी।

Example

अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
रात्रौ बालकः घटीं यावत् अपि न सुप्तः।
सः विदेशीयं घटीयन्त्रम् अधारयत्।
विविधयन्त्रेषु