Tin Sanskrit Meaning
आपूषम्, आलीनकम्, करण्डः, कर्कटी, कुटिलम्, कुरुप्यम्, तीरः, त्रपुः, त्रपुलम्, त्रपुस्, त्रापुपपात्रम्, नागम्, पिच्चटम्, प्रस्तीरम्, बार्ब्बढीरम्, रङ्गम्, सुरेभम्, स्वर्णजम्
Definition
पात्रविशेषः, त्रपोः तैलादीनां सञ्चयनार्थे पात्रम्।
धातुविशेषः यः वह्नियोगेन लज्जते इव त्रपते। आयुर्वेदे अस्य वातकफापहत्वादिगुणाः प्रोक्ताः।
परिमाणविशेषः, त्रापुपकरण्डमात्रं द्रव्यम्
Example
पाकशालायां बहूनि त्रापुपपात्राणि आसन्।
यथा सिंहः हस्तिगणं निहन्ति तथा त्रपुः अखिलमेहवर्गं निहन्ति।
मया तैलस्य करण्डः क्रीतः
Cat in SanskritDestruction in SanskritUnbowed in SanskritDelicately in SanskritLiii in SanskritShininess in SanskritCharioteer in SanskritParent in SanskritAttain in SanskritNonetheless in SanskritSupporter in SanskritAddable in SanskritMagician in SanskritPull Out in SanskritDesire in SanskritFat in SanskritFriendly Relationship in SanskritBrihaspati in SanskritPopulate in SanskritWatchful in Sanskrit