Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tin Sanskrit Meaning

आपूषम्, आलीनकम्, करण्डः, कर्कटी, कुटिलम्, कुरुप्यम्, तीरः, त्रपुः, त्रपुलम्, त्रपुस्, त्रापुपपात्रम्, नागम्, पिच्चटम्, प्रस्तीरम्, बार्ब्बढीरम्, रङ्गम्, सुरेभम्, स्वर्णजम्

Definition

पात्रविशेषः, त्रपोः तैलादीनां सञ्चयनार्थे पात्रम्।
धातुविशेषः यः वह्नियोगेन लज्जते इव त्रपते। आयुर्वेदे अस्य वातकफापहत्वादिगुणाः प्रोक्ताः।
परिमाणविशेषः, त्रापुपकरण्डमात्रं द्रव्यम्

Example

पाकशालायां बहूनि त्रापुपपात्राणि आसन्।
यथा सिंहः हस्तिगणं निहन्ति तथा त्रपुः अखिलमेहवर्गं निहन्ति।
मया तैलस्य करण्डः क्रीतः