Tinny Sanskrit Meaning
अधम, अपुष्कल, अवर, ईषत्पुरुष, कम्बुक, क्षुद, दुर्विनीत, दुर्वृत्त, दुष्प्रकृति, नीच, नीचक, मुण्ड
Definition
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
कामवासनायां लिप्तः पुरुषः।
यः व्यर्थमेव अत्र तत्र अटति।
Example
सः नीचः पुरुषः अस्ति।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
कामुकः जीवने सुखं कामेन एव इति चिन्तयति।
परिभ्रमिणैः सह साहचर्येण भवतः पुत्रः अपि परिभ्रमी अभवत्।
Smoking in SanskritTire Out in SanskritImpure in SanskritReturn in SanskritEvildoer in SanskritLustre in SanskritCause in SanskritExplain in SanskritHistory in SanskritStay in SanskritTextbook in SanskritForbid in SanskritHappiness in SanskritStalinism in SanskritIndigenous in SanskritVandal in SanskritEquestrian in SanskritTruth in SanskritGemini The Twins in SanskritVerbalism in Sanskrit