Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tip Sanskrit Meaning

अवनम्, आनम्, नम्

Definition

कस्यापि वस्तुनः पुरतः भागः।
तद् वस्तु द्रव्यं वा यद् प्रसन्नतापूर्वकं प्रेरणार्थे दीयते।
कम् अपि बलपूर्वकेण आघातेन पातनानुकूलव्यापारः।
क्लिन्नमृद्गोमयादीनि आहत्य निष्पीड्य च क्वचित् संयाने स्थापयित्वा वा आकारविधानानुकूलः व्यापारः।
कस्यापि क्रियायाः योग्यायोग

Example

अस्याः नौकायाः अग्रभागे नैकानि छिद्राणि सन्ति।
राजा नर्तकीम् अपेक्षितं पारितोषिकं दत्तवान्।
क्रीडायां बालाः परस्परं प्रालुठन्।
अवस्कगर्तायां मृदादीन् क्षिप्त्वा पांशुः निर्मियते।

अस्मिन् सन्दर्भे भवतः निर्देशम् इच्छामि ।