Tired Sanskrit Meaning
अवसन्न, अवसादित, क्लमी, क्लान्त, क्लिशित, क्लिष्ट, क्लेशित, खिन्न, खेदित, ग्लान, जातश्रम, परिग्लान, परिश्रान्त, श्रमिन्, श्रान्त
Definition
यः क्लाम्यति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः सन्त्रास्यते पीड्यते वा।
यः अत्याधिकेन प्रयोगेण छिद्रयुक्तः अभवत्।
गतिविहीनः।
एकः विषधरः जीवः।
आलस्यं यत् उत्पादयति तत् ।
अवसादेन पीडितः।
Example
श्रान्तः पथिकः वृक्षच्छायायां श्राम्यति।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
भिक्षुः जीर्णनि वस्त्राणि परिधारयति।
गतिहीनं कार्यं पुनः आरब्धम्।
अलसः बालकम् अदशत्।
अलसं प्रभातं कष्टप्रदं भवति ।
अवसादग्रस्तस्य रुग्णस्य उचिताः उपचाराः कर्तव्याः।
Open in SanskritSteamboat in SanskritDrenched in SanskritSpiritual in SanskritEsteem in SanskritPlus in SanskritHoof in SanskritIll in SanskritJudicature in SanskritWhite Pepper in SanskritScarlet Wisteria Tree in SanskritMad in SanskritFor Sure in SanskritGame in SanskritDoorman in SanskritLamentation in SanskritSynonymous in SanskritEclipse in SanskritSimulation in SanskritOptional in Sanskrit