Tireless Sanskrit Meaning
अर्थिन्, अश्रान्त, उद्यमशील, चेक्रिय, महारम्भ, महोद्योग, व्यवसायवसायिन्, स्वपस्य, स्वपाक
Definition
यः प्रयतति।
यः परिश्रमान् करोति।
यः निरन्तरं भवति।
यः उद्योगं करोति।
यस्मिन् श्रान्तिः नास्ति।
यः परिश्रमं करोति।
Example
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
उद्यमशीलः नित्यं सफलो भवति।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
परिश्रमी अवश्यं सफलतां प्राप्नोति।
Toad in SanskritRetainer in SanskritObliging in SanskritNominative Case in SanskritBasket in SanskritGenus Datura in SanskritSulphur in SanskritSecondary in SanskritDrenched in SanskritPinion in SanskritAdviser in SanskritAttentively in SanskritBlueness in SanskritBronchial Asthma in SanskritMoneymaking in SanskritSkanda in SanskritDelude in SanskritBear in SanskritWorld Cup in SanskritSeptentrion in Sanskrit