Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tit Sanskrit Meaning

अन्तरांसः, उरस्यः, उरोजः, कुचः, कुचकुम्भः, कुचाग्रम्, कूचः, चुचिः, चूचुकः, चूचुकम्, धरणः, नर्म्मठः, पयोधरः, पयोध्रः, पिप्पलकम्, प्रलम्बः, वण्ठरः, वामः, वृन्तम्, स्तनकुड्मलम्, स्तनमुखः, स्तनमुखम्, स्तनवृन्तः, स्तनवृन्तम्, स्तनशिखा, स्तनाग्रम्

Definition

स्त्रियाः स्तनस्य अग्रभागम्।
स्त्री-अवयवविशेषः।
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
धातोः बृहत् घटः।

लघुः चटका।

Example

अस्याः गोः स्तनाग्रे व्रणः जातः।
अरोमशौ स्तनौ पौनौ घनावविषमौ शुभौ
बालकेन बृहत्घटात् जलं पातितम्।