To A Higher Place Sanskrit Meaning
उत्तरम्, उपरि, उपरिष्टात्, ऊर्ध्वम्
Definition
यः ऊर्ध्वदिशि वर्धितः।
उच्चतरे स्थाने।
आश्रयरूपेण।
ऊर्ध्वनिर्दिष्टः।
धातुना अभिगट्टेन वा निर्मितं किञ्चन उपकरणं यच्च तर्जन्यङ्गुष्ठाभ्यां गृहीतुं शक्यते येन च वस्त्रकर्गजादीनि यथा इतस्ततः न गच्छेत् तथा बध्नातुं शक्यते ।
विपरीतया गत्या।
यः धरातलात् उपरितनभागे वर्तते।
बाह्यप्रदेशे।
Example
पतङ्ग आकाशम् अति ऊर्ध्वं गतः।
उत्पीठिकायाम् उपरि स्तबकः स्थापितः।
उपरि कानिचन उदाहरणानि दत्तानि।
Realistic in SanskritArise in SanskritPiper Nigrum in SanskritNational Capital in SanskritDetermine in SanskritHour in SanskritCare in SanskritBeginning in SanskritLeft in SanskritServiceman in SanskritRespiratory Organ in SanskritMinuteness in SanskritHumped in SanskritTwenty-seventh in SanskritGanesh in SanskritCast in SanskritHostel in SanskritFleer in SanskritAnchor Ring in SanskritCovetous in Sanskrit