Toad Sanskrit Meaning
अजिह्वः, अलिमकः, गूढवर्च्चा, दर्दरीकः, दर्दुरः, प्लवः, प्लवगः, प्लवगतिः, प्लवङ्गमः, भेकः, मण्डूकः, वर्षाघोषः, वर्षाभूः, वृष्टिभूः, व्यङ्गः, शल्लः, शालूरः, सालूरः, हरिः
Definition
सः प्राणी यः उभयचरः तथा च यः वर्षाऋतौ जलाशयस्य समीपे दृश्यते।
मण्डूकविशेषः।
सः चतुष्पादः यः कार्दमे वसति तथा च यः जले भूमौ च दृश्यते।
Example
वर्षाऋतौ नैके मण्डूकाः स्थाने-स्थाने प्लवन्ते।
प्राणिविद्ययायाः एकः छात्रः भेकस्य अङ्गानां व्यवच्छेदनं करोति।
बालकः मण्डूकः मण्डूकी च एतयोः मध्ये भेदं कर्तुम् असमर्थः।
Meshwork in SanskritBattlefield in SanskritSpurn in SanskritEating Place in SanskritBanana in SanskritAcquire in SanskritSheep in SanskritGettable in SanskritCornea in SanskritAdvertisement in SanskritStrong Drink in SanskritWorking in SanskritBound in SanskritPromotion in SanskritSubstantial in SanskritGreen in SanskritSublimate in SanskritBehaviour in SanskritTravail in SanskritMirror Image in Sanskrit