Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tobacco Sanskrit Meaning

तमाखू, ताम्रकूटः

Definition

ताम्रकुट्टस्य पर्णैः विनिर्मितः जलयुक्तः पदार्थः यः धूपनेत्रे प्रज्वाल्य तस्य धूम्रपानं कुर्वन्ति।
धूम्रनलिकादिभिः पेयमानः कर्करेण सह भक्ष्यमाणः पदार्थः।
सः क्षुपः यस्य पर्णात् नैके मादकपदार्थाः निर्मीयन्ते।

Example

तमाखोः पानं स्वास्थ्यार्थे हानिकारकः अस्ति।
सः तमाखुम् अत्ति।
सः ताम्रकूटस्य कृषिं करोति