Tobacco Sanskrit Meaning
तमाखू, ताम्रकूटः
Definition
ताम्रकुट्टस्य पर्णैः विनिर्मितः जलयुक्तः पदार्थः यः धूपनेत्रे प्रज्वाल्य तस्य धूम्रपानं कुर्वन्ति।
धूम्रनलिकादिभिः पेयमानः कर्करेण सह भक्ष्यमाणः पदार्थः।
सः क्षुपः यस्य पर्णात् नैके मादकपदार्थाः निर्मीयन्ते।
Example
तमाखोः पानं स्वास्थ्यार्थे हानिकारकः अस्ति।
सः तमाखुम् अत्ति।
सः ताम्रकूटस्य कृषिं करोति
Whorled in SanskritNice in SanskritPhilanthropic Gift in SanskritWell-favoured in SanskritWriting in SanskritBeauty in SanskritChicago in SanskritPhoebe in SanskritGreen in SanskritCoating in SanskritNutritionist's Calorie in SanskritInsulation in SanskritCutting Edge in SanskritPercussive Instrument in SanskritPullulate in SanskritLoom in SanskritGrok in SanskritMeet in SanskritPistil in SanskritLucre in Sanskrit