Today Sanskrit Meaning
अद्य, अद्यतनः, अधुनातनः, इदानीन्तनः, इहकाल, इहसमयः, वर्तमानकालः, वर्तमानकालीनः, सद्यस्कः, सद्यस्कलः, सद्यस्कालीनः, साम्प्रतकालः, साम्प्रतिकः
Definition
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
विद्यमानः समयः।
वर्तमाने समये।
वर्तमानदिनम्।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
ज्यायस्याः अथवा वृद्धायाः महिलायाः सादरं संबोधनम्।
वर्तमानसमयात् ऊर्ध्वम्।
अस्मिन
Example
विद्याधराः नभसि चरन्तिः।
वर्तमानकाले स्त्री सर्वेषु क्षेत्रेषु अग्रगामिनी।
अद्य अहं दिल्लीं गच्छामि।
आम्रवृक्षे शुकाः निवसन्ति।
अधुना अहं सुषुप्सामि।
हे अम्ब पादौ उपरि स्थापयतु।
रीमा अद्य आगता वा।
अतःपरम् एतादृशः प्रमादः न करिष्यते।
Malignant Neoplastic Disease in SanskritAniseed in SanskritFostered in SanskritRoof in SanskritRectification in SanskritPerform in SanskritTransiency in SanskritLeery in SanskritSelf-complacent in SanskritHumble in SanskritImproper in SanskritErosion in SanskritSpeediness in SanskritPistil in SanskritDreadful in SanskritMoney in SanskritLoot in SanskritXlvi in SanskritCongratulations in SanskritMobile in Sanskrit