Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Together Sanskrit Meaning

अनु, एकीभूय, युगपद्, सकृत्, सङ्घशः, संभूय, समकालम्, समूहतः, सम्भूय, सर्ववारम्, सह, साकम्, साकल्येन

Definition

समूहस्य स्वरूपेण।
इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
क्षणे क्षणे।
सह गमनस्य क्रिया।
युग्मः इव एककालीनम्।
समाने अन्तरे ।

संगृहितं रक्षितं च।(धनम्)
प्रतियोगितायां समानायाः गुणसङ्ख्यायाः स्थितिः ।

Example

अस्याः संस्थायाः पदाधिकारीभिः समूहतः त्यागपत्रं दत्तम्।
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
भवान् मम पितुः तुल्यः।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
सर्वैः सदा सत्यम् एव वक्तव्यम्।
दुर्जनस्य सङगतौ रामः दुर