Toilet Sanskrit Meaning
प्रसाधन-गृहम्
Definition
शरीरात् मलस्य विसर्जनम्।
मनुष्यैः मलत्यागार्थे विनिर्मितं स्थानम्।
धर्मानुसारं व्रतादिना या शुद्धिः प्राप्यते तस्य भावः।
शारीरिकशुचितायैप्रातःकालेउत्थायक्रियमाणंकार्यम् ।
Example
ग्रामेषु बहवः जनाः बहिःस्थेषु स्थानेषु एव मलोत्सर्गं कुर्वन्ति।
सुलभाः शौचालयाः जनानां सुविधार्थे विनिर्मिताः सन्ति।
गङ्गाजलस्य पावित्र्ये कोऽपि सन्देहो नास्ति।
सःमलमूत्रविसर्जनंदन्तधावनंस्नानंइत्यादीनिनित्यानिशौचानिसमाप्यअर्धघण्टांयावत्ध्यानंकरोति ।
Unsuccessful in SanskritProud in SanskritThievery in SanskritPure in SanskritCompost in SanskritAttach in SanskritExpiation in SanskritEffort in SanskritDebtor in SanskritInkpot in SanskritCoalesce in SanskritRecognition in SanskritChairperson in SanskritHiccough in SanskritBest in SanskritMountainous in SanskritCilantro in SanskritGreat Granddaughter in SanskritPursuit in SanskritAwareness in Sanskrit