Toll Sanskrit Meaning
मूल्यम्
Definition
व्यापारे अर्थस्य अपागमः।
अनुचितं कार्यम्।
हितस्य विपरितः भावः।
कस्यापि विशिष्टस्य मार्गस्य प्रयोगार्थे नियुक्तम् धनम्।
नगरे वस्तूनाम् आनयनार्थे दत्तं शुल्कम्।
तत् स्थानं यत्र बहिः आगतेषु वस्तुषु शुल्कं ग्रहीतुं केचन जनाः वसन्ति।
अनिष्टपरिणामः।
कस्यापि मूर्तस्य अमूर्तस्य वा वस्तुनः नष्टत्वेन अथवा अन्येन केनचित् कृते
Example
अस्मिन् व्यापारे व्ययः जातः।
कस्मैपि अपकारः न करणीया।
कस्यापि अहितम् न कर्तव्यम्।
पथ-शुल्कं दत्त्वा एव अस्य मार्गस्य प्रयोगः कर्तव्यः।
सैनिकः भारवाहकचालकात् नगरशुल्कम् गृह्णाति।
मया शुल्कस्थाने द्विशतकानि रुप्यकाणि शुल्कं दत्तम्।
टोलरागः पञ्चविंशतितमात् दण्डात् अष्टव
Friend in SanskritLesion in SanskritLow in SanskritSyrinx in SanskritPerspiration in SanskritHanuman in SanskritSissu in SanskritAsphyxiate in SanskritUnperceivable in SanskritChair in SanskritThought in SanskritNoose in SanskritWithout Doubt in SanskritOnion in SanskritVagina in SanskritBraille in SanskritHimalayas in SanskritConsidered in SanskritMonocracy in SanskritRefuge in Sanskrit