Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tone Sanskrit Meaning

स्वरः

Definition

प्रकृतिजन्यबोधे यः विशेषणतया भासते।
मनसि उत्पन्नः भावः विचारो वा।
सः पदार्थः येन वस्तु रज्यते।
यः श्रुतिम्पन्नः।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
अत्यन्तेन विततिकृतस्य भावः।
वितनस्य क्रिया।
सङ्गीते स्वराणां कलाय

Example

सौन्दर्य इति शब्दे सुन्दरस्य भावः अस्ति।
मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
अद्य युवसु पाश्चात्त्यानां