Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tongs Sanskrit Meaning

कङ्कमुखः

Definition

साधनविशेषः, नाल्योद्धारणार्थे यन्त्रभेदः यस्य मुखं कङ्कस्य मुखमिव अस्ति।
साधनविशेषः, पात्रोद्धारणार्थे यन्त्रभेदः यस्य मुखं कङ्कस्यमुखमिव अस्ति

Example

कङ्कमुखः यन्त्रेषु प्रधानम् अस्ति।
वल्लवः सन्दशेन स्थालीम् उद्धरति