Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tongueless Sanskrit Meaning

अवाक्, निभृत, निर्वचन, निर्वाक, शान्त

Definition

क्लिष्टवाक्यादीनां स्पष्टीकरणम्।
यस्मिन् गतिः नास्ति।
यस्य वर्णनं कर्तुं न शक्यते।
निर्गताः जनाः यस्मात्।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यद् न ज्ञातम्।
यस्य चित्त स्थिरम् अस्ति।
यः नमनशीलः।
यः उत्तरं दातुं न शक्नोति।
यः किमपि न वदति।
अभाषणस्य अवस्था भावो वा।
भाषणाभाव

Example

संस्कृतश्लोकानाम् विवरणं सुलभं नास्ति।
स्थिरे जले नैकाः जन्तवः अस्ति।
कश्मीरप्रदेशस्य प्राकृतिकसौन्दर्यम् अवर्णनीयम्।
सन्ताः निर्जने स्थाने वसन्ति।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
मोहनस्य जीवनं शान्तम् अस्ति।
तेन अस्मिन् विषये गुप्ता वार