Tonic Sanskrit Meaning
अग्निवर्धनः, बल्यम्, रुचकम्, रोचकः, स्फूर्तिदायक, स्फूर्तिप्रद
Definition
यः स्फूर्तिं ददाति।
पुष्टिकरः आहारः।
यः पुष्टिं ददाति।
बलवर्धनस्य औषधम्।
Example
सः स्फूर्तिप्रदं व्यायामं करोति।
पौष्टिकस्य सेवनेन शरीरं स्वस्थं तथा च मनः प्रसन्नं भवति।
भृतकानां कृते पौष्टिकम् अन्नं दुर्लभम् अस्ति।
वैद्यः रुग्णाय बल्यस्य सेवनं कर्तुम् अकथयत्।
Gift in SanskritIntermediary in SanskritGibber in SanskritCc in SanskritMedical Examination in SanskritVictimisation in SanskritCoriander Plant in SanskritDevastation in SanskritWelfare in SanskritRuby in SanskritMeeting in SanskritRed-hot in SanskritEve in SanskritSodding in SanskritPair in SanskritMajor Planet in SanskritTake Back in SanskritTrench in SanskritWrangle in SanskritPappa in Sanskrit