Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tonsure Sanskrit Meaning

मुण्डनम्

Definition

हिन्दूधर्मानुसारेण षोडशसंस्कारेषु एकः यस्मिन् बालकस्य केशान् वपति।
क्षुरेण मस्तकस्थानां केशानां निष्कासनम्।

Example

अद्य मम भ्रातृजस्य मुण्डनम् मुम्बादेवीमन्दिरे सम्पन्नम्।
मम पितामहः प्रत्येकस्मिन् पितृपक्षे क्षौरं करोति।