Tool Sanskrit Meaning
शस्त्रम्
Definition
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
यस्य साहाय्येन कार्यस्य सिद्धिः जायते।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
कार्यादिषु उपयुज्यमाना वस्तु।
कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।
चतुर्विंशत्यङ्गुलपरिमाणम्।
Example
वाहनं यात्रायाः साधनम् अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सः क्रीडार्थे उपकरणानि क्रीतवान्।
कृषकः विविधान् उपकरणान् उपयुज्यते।
एतद् वस्त्रं द्वे हस्ते।
तेन मह्यं चपेटि
Thus in SanskritMane in SanskritConsiderably in SanskritKinsfolk in SanskritNobble in SanskritFearful in SanskritOccupied in SanskritHard Drink in SanskritSkanda in SanskritSoaked in SanskritStoppage in SanskritDrunkenness in SanskritTry in SanskritImplicit in SanskritIrradiation in SanskritWorried in SanskritFatigue in SanskritEbullient in SanskritRetirement in SanskritOnion in Sanskrit