Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tooth Sanskrit Meaning

खादनः, छद्वरः, जम्भः, दन्तः, दन्दशः, दंशः, दशनः, दशनम्, दंष्ट्रा, दाढा, द्विजः, द्विजन्मा, फटः, मल्लकः, मुखजः, रदः, रदनः, रुधकः, वक्त्रखुरः, स्वरुः, हालुः

Definition

प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
सा स्थितिः या कार्यं बाधते।
अध्यायप्रकरणादिषु विभज्य रचिता आख्यायिका यस्यां नैकविधानि पात्राणि तथा च नैके प्रसङ्गाः सन्ति।
वृक्षादीनां सूचिसदृशः अवयवः।
पदार्थमापनार्थं यन्त

Example

दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य यथार्थं वर्णनम् अस्ति।
सीतायाः कर्णे कीलाभ्यां शोभेते।
वनगमनसमये तस्य चरणं कण्टकाः तुदन्ति।
कृषकः धान्यमापनार्थे तुलायन्त्रम् उपयुज्यति।
सः काष्ठस्य क्रीडनकं निर्मातुं कीलकम्