Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Toothless Sanskrit Meaning

अदत्, अदन्त, अदन्तक, दन्तहीन, निर्दसन, नीरद

Definition

पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
यस्य मुखे दन्ताः न सन्ति।

Example

कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
अर्भकः अदन्तः अस्ति।