Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Top Sanskrit Meaning

चरमावस्था, शिखरम्, शृङ्गम्, सानुः

Definition

पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
कस्यापि वस्तुनः स्थानस्य वा उन्नतः भागः।
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
शिरो मध्यस्य केशाः।
कस्यापि क्षेत्रस्य प्रमुखः।
पृथिव्याः

Example

भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
आप्लावात् संरक्षणार्थं तेन ग्रामस्य उन्नतभागे स्वकुटी निर्मिता।
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
विद्याधराः नभसि चरन्तिः।
यवानी प