Top Sanskrit Meaning
चरमावस्था, शिखरम्, शृङ्गम्, सानुः
Definition
पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
कस्यापि वस्तुनः स्थानस्य वा उन्नतः भागः।
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
शिरो मध्यस्य केशाः।
कस्यापि क्षेत्रस्य प्रमुखः।
पृथिव्याः
Example
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
आप्लावात् संरक्षणार्थं तेन ग्रामस्य उन्नतभागे स्वकुटी निर्मिता।
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
विद्याधराः नभसि चरन्तिः।
यवानी प
Soft Soap in SanskritWarm in SanskritWaterway in SanskritMaunder in SanskritMonsoon in SanskritIndigent in SanskritFearful in SanskritSnare in SanskritConceive in SanskritObloquy in SanskritDerelict in SanskritPalate in SanskritCelery Seed in SanskritTransaction in SanskritSugariness in SanskritGanges in SanskritForenoon in SanskritBegetter in SanskritPenal Code in SanskritScrutinize in Sanskrit